संस्कृतिक-पुनर्जागरणार्थं संस्कृतम् – Sanskrit in Cultural Renaissance

शुभेऽस्मिन् अवसरे वेदिकोपरि विराजमानाः मान्याः अध्यक्षाः , आदरणीयाः च केरलराज्यस्य सामान्यशिक्षाविभागीयाः अधिकारिणः कोषिक्कोट्नगरस्य More...

व्याकरणिक कोटियों का अभिनवकृत दार्शनिक उपयोग – भाग – १
बलराम शुक्ल द्वारा सूत्राम्भसं पदावर्तं पारायणरसातलम् । धातूणादिगणग्राहं ध्यानग्रहबृहत्प्लवम् धीरैरालोकितप्रान्तं More...

Learn Sanskrit through Self Study
The Devanagari Script Introduction This prelude begins with an introduction to the Sanskrit letters. The writing system used for Sanskrit is known as Devanagari. Indian languages are phonetic in nature and hence More...